वांछित मन्त्र चुनें

आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा । कृ॒तं न॑: सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥

अंग्रेज़ी लिप्यंतरण

ā no gantaṁ riśādasemaṁ stomam purubhujā | kṛtaṁ naḥ suśriyo naremā dātam abhiṣṭaye ||

पद पाठ

आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । इ॒मम् । स्तोम॑म् । पु॒रु॒ऽभु॒जा॒ । कृ॒तम् । नः॒ । सु॒ऽश्रियः॑ । न॒रा॒ । इ॒मा । दा॒त॒म् । अ॒भिष्ट॑ये ॥ ८.८.१७

ऋग्वेद » मण्डल:8» सूक्त:8» मन्त्र:17 | अष्टक:5» अध्याय:8» वर्ग:28» मन्त्र:2 | मण्डल:8» अनुवाक:2» मन्त्र:17


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - (रिशादसा) हे हिंसक चोरादिविध्वंसी हे दुष्टजननिग्राहक (पुरुभुजा) हे बहुतों को भोजयिता और पालयिता हे बहुधन राजा और अमात्य ! (नः) हमारे (इमम्+स्तोमम्) इस स्तोत्ररूप शास्त्रों के सुनने के लिये आप (आगन्तम्) आया करें तथा (नः) हम पाठकजनों के (सुश्रियः) सुश्रीक (कृतम्) कीजिये और उसके लिये (नरा) हे सर्वनेता हे प्रजाहितकारी ! (इमा) इन पार्थिव विविध गौ, हिरण्य, पृथिवी आदि धनों को (अभिष्टये) कल्याणप्राप्ति के लिये (दातम्) दीजिये ॥१७॥
भावार्थभाषाः - राजा और अमात्य पाठशालादिकों के निरीक्षण के लिये सर्वत्र जाया करें ॥१७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (रिशादसा) हे शत्रुओं को भगानेवाले (पुरुभुजा) बहुत रत्नों के भोक्ता (नरा) नेता ! आप (इमम्) इस (नः, स्तोमम्) हमारे स्तोत्र के (आ) अभिमुख (गन्तम्) आवें (नः) हमको (सुश्रियः) शोभनश्रीयुक्त (कृतम्) करें (अभिष्टये) यज्ञ के अर्थ (इमा) इन भौतिक पदार्थों को (दातम्) दें ॥१७॥
भावार्थभाषाः - हे शत्रुओं पर विजय प्राप्त करनेवाले सभाध्यक्ष तथा सेनाध्यक्ष ! आप हमारे यज्ञ के पूर्त्यर्थ उत्तमोत्तम पदार्थ प्रदान करते हुए हमारे यज्ञ को प्राप्त होकर हमें उत्साहित करें ॥१७॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमेवार्थमाह।

पदार्थान्वयभाषाः - हे रिशादसा=रिशादसौ रिशतां हिंसतां स्तेनादीनां निरसितारौ। यद्वा। रिशानां हिंसकानाम् अत्याचारिणाम् अत्तारौ विनाशकौ। हे पुरुभुजा=पुरुभुजौ बहूनां भोजयितारौ पालयितारौ प्रभूतधनौ च राजामात्यौ। युवाम्। नोऽस्माकम्। इमम्=प्रत्यक्षं पठ्यमानम्=स्तोमम्=स्तुतिं शास्त्रादिलक्षणम्। प्रति आगन्तमागच्छतं श्रवणाय। पुनः। हे नरा=सर्वस्य प्रजावर्गस्य नेतारौ। नोऽस्मान्। सुश्रियः=सुश्रीकान् शोभायुक्तान्। कृतम्=कुरुतम्। तथा तदर्थम्। इमा=इमानि पुरो दृश्यमानानि पार्थिवानि धनानि। अभिष्टये=अभिप्राप्तये। दातम्=दत्तम् ॥१७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (रिशादसा) हे शत्रुनाशकौ (पुरुभुजा) बहूनां रत्नानां भोक्तारौ (नरा) नेतारौ ! (इमम्) एतम् (नः, स्तोमम्) अस्माकं स्तोत्रम् (आ) अभि (गन्तम्) आगच्छतम् (नः) अस्मान् (सुश्रियः) शोभनश्रीयुक्तान् (कृतम्) कुरुतम् (अभिष्टये) यज्ञाय च (इमा) इमानि भौतिकानि (दातम्) दत्तम् ॥१७॥