वांछित मन्त्र चुनें

मा न॑: सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् । मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥

अंग्रेज़ी लिप्यंतरण

mā naḥ soma saṁ vīvijo mā vi bībhiṣathā rājan | mā no hārdi tviṣā vadhīḥ ||

पद पाठ

मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒था॒ । रा॒ज॒न् । मा । नः॒ । हार्दि॑ । त्वि॒षा । व॒धीः॒ ॥ ८.७९.८

ऋग्वेद » मण्डल:8» सूक्त:79» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:34» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश ! जगत् में आपकी कृपा से (अर्थिनः) धनाभिलाषी जन (अर्थं+यन्ति+चेत्) धन प्राप्त करें और दीन पुरुष (ददुषः) दाता से (रातिं) दान (गच्छान्+इत्) पावें और (तृषतः) धन और पानी के पिपासु जन के (कामम्) मनोरथ को (ववृज्युः) लोग पूर्ण करें ॥५॥
भावार्थभाषाः - हे मनुष्यों ! तुम परस्पर साहाय्य करो। न जाने तुम्हारे ऊपर भी अचिन्त्य आपत्ति आवे और सहायता की आकाङ्क्षा हो, इसलिये परस्पर प्रेम और भ्रातृभाव से वर्ताव करो ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश ! तव कृपया। अर्थिनः=अर्थाभिलाषिणः। अर्थं+यन्ति+चेत्=प्राप्नुवन्तु। ददुषः=दातुः सकाशात्। रातिं=दानम्। गच्छान्+इत्=प्राप्नुवन्तु एव। तृष्यतः=धनाय तृष्णावतः पुरुषस्य। कामम्=मनोरथम्। ववृज्युः=पूरयन्तु ॥५॥