वांछित मन्त्र चुनें

वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् । प्रेमायु॑स्तारी॒दती॑र्णम् ॥

अंग्रेज़ी लिप्यंतरण

vidad yat pūrvyaṁ naṣṭam ud īm ṛtāyum īrayat | prem āyus tārīd atīrṇam ||

पद पाठ

वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒ऽयुम् । ई॒र॒य॒त् । प्र । ई॒म् । आयुः॑ । ता॒री॒त् । अती॑र्णम् ॥ ८.७९.६

ऋग्वेद » मण्डल:8» सूक्त:79» मन्त्र:6 | अष्टक:6» अध्याय:5» वर्ग:34» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (सोम) हे सर्वप्रिय देव ! (त्वं) तू साधुओं को (अन्यकृतेभ्यः+द्वेषोभ्यः) अन्य दुष्ट पुरुषों की दुष्टता और अपकार आदि से बचाकर (उरु) बहुत (वरूथं) श्रेष्ठ रक्षण (यन्तासि) देता है। (तनूकृद्भ्यः) जो शरीर और मन को दुर्बल बनाते हैं, उनसे आप रक्षा करते हैं ॥३॥
भावार्थभाषाः - जो परमात्मा की आज्ञा पर चलते हैं, वे ईर्ष्या, द्वेष आदियों से स्वयं रहित हो जाते हैं, इसलिये उनकी भी कोई निन्दा नहीं करता। इस प्रकार परमात्मा सज्जनों को दुष्टता से बचाते रहते हैं ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सोम=हे सर्वप्रिय जगदीश ! त्वं=साधून्। तनूकृद्भ्यः=तनूनां विच्छेदकेभ्यः। अन्यकृतेभ्यः। द्वेषोभ्यः=द्वेषेभ्यः। वरूथम्=वरणीयम्। उरु=विस्तीर्णं= रक्षणम्। यन्तासि=ददासि ॥३॥