वांछित मन्त्र चुनें

उ॒त न॑: कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र । त्वं हि शृ॑ण्वि॒षे व॑सो ॥

अंग्रेज़ी लिप्यंतरण

uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara | tvaṁ hi śṛṇviṣe vaso ||

पद पाठ

उ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ । त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥ ८.७८.३

ऋग्वेद » मण्डल:8» सूक्त:78» मन्त्र:3 | अष्टक:6» अध्याय:5» वर्ग:31» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् महाराज ! (ते+धनुः) तुम्हारा धनुष् (तुविक्षम्) बाणों को बहुत दूर फेंकनेवाला (सुकृतम्) सुविरचित और (सुमयम्) सुखकारी है। (बुन्दः) तुम्हारा बाण (साधुः) उपकारी और (हिरण्ययः) सुर्वणमय और दुःखहारी है। (ते+उभा) तुम्हारे दोनों (बाहू) हाथ (रण्या) रमणीय (सुसंस्कृता) सुसंस्कृत (ऋदुपे) सम्पत्तिरक्षक और (ऋदुवृधा) सम्पत्तिवर्धक हैं ॥११॥
भावार्थभाषाः - राज्याधीश के सर्व आयुध प्रजारक्षक हों और शरीर मन और धन उनके ही हितकारी हों। अर्थात् राजा कभी स्वार्थी भोगविलासी और आलसी न हो ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! ते=तव। धनुः। तुविक्षम्= बहुविक्षेपम्=महाविक्षेपम्। सुकृतम्=सुष्ठु विरचितम्। सुमयम्=सुसुखम्। तव बुन्दः=इषुः। साधुः। हिरण्ययः=सुवर्णमयः। ते=तव। उभा=उभौ बाहू। रण्या=रमणीयौ। सुसंस्कृतौ। ऋदुपे=अर्दनपातिनौ चित्। ऋदुवृधा=सम्पद्वर्धिनौ ॥११॥