वांछित मन्त्र चुनें

म॒रुत्वाँ॑ इन्द्र मीढ्व॒: पिबा॒ सोमं॑ शतक्रतो । अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥

अंग्रेज़ी लिप्यंतरण

marutvām̐ indra mīḍhvaḥ pibā somaṁ śatakrato | asmin yajñe puruṣṭuta ||

पद पाठ

म॒रुत्वा॑न् । इ॒न्द्र॒ । मी॒ढ्वः॒ । पि॒ब॒ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒स्मिन् । य॒ज्ञे । पु॒रु॒ऽस्तु॒त॒ ॥ ८.७६.७

ऋग्वेद » मण्डल:8» सूक्त:76» मन्त्र:7 | अष्टक:6» अध्याय:5» वर्ग:28» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसके कार्य्य का गान कहते हैं।

पदार्थान्वयभाषाः - (वै) निश्चय (येन+मरुत्वता) जिस प्राणसखा (इन्द्रेण) परमात्मा ने (सोमपीतये) निखिल पदार्थों की रक्षा के लिये (अयम्+ह) इन जीवगणों को अपने वश में किया है और (इदम्+स्वः) इन सम्पूर्ण सुखों और जगतों को जीता है, वह मनुष्यों का पूज्य है ॥४॥
भावार्थभाषाः - जिस हेतु सम्पूर्ण चराचर जगत् को वह अपने अधीन रखता है, जिससे अव्यवस्था न होने पावे, अतः वह महान् देव स्तुत्य है ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तस्य कार्य्यं गीयते।

पदार्थान्वयभाषाः - येन परमात्मवाचिना वै। इन्द्रेण। अयं+ह=इन्द्रो जीवः। जीवोऽपीन्द्र उच्यते। जितः। इदं+स्वः=सुखञ्च जितम्। कस्मै प्रयोजनाय। सोमपीतये=सोमानां पदार्थानां रक्षायै। कीदृशेन। मरुत्वता ॥४॥