वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: विरुपः छन्द: गायत्री स्वर: षड्जः

वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । अधा॑ ते सु॒म्नमी॑महे ॥

अंग्रेज़ी लिप्यंतरण

vidmā hi te purā vayam agne pitur yathāvasaḥ | adhā te sumnam īmahe ||

पद पाठ

वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने॑ । पि॒तुः । यथा॑ । अव॑सः । अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥ ८.७५.१६

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:16 | अष्टक:6» अध्याय:5» वर्ग:26» मन्त्र:6 | मण्डल:8» अनुवाक:8» मन्त्र:16


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे भगवन् ! (इयम्) यह (दुच्छुना) विस्फोटक हैजा, प्लेग आदि महामारी अन्य आपकी स्तुति प्रार्थना से रहित चोर डाकू आदिकों को (भियै+सिषक्तु) भय दे और नाश करे किन्तु (अस्मत्) जो हम लोग आपकी कीर्ति गाते हैं, उनको न डरावें। (नः) हम लोगों के (शवः) आन्तरिक बल को (अमवत्) दृढ़, धैर्य्ययुक्त (वर्ध) कर और बढ़ा ॥१३॥
भावार्थभाषाः - हे ईश ! तेरा कोप महामारी आदि रोग हम लोगों पर न आ गिरे, किन्तु जो जगत् के शत्रु और तेरी स्तुति आदि से रहित हैं, उनको भय दिखलावे ॥१३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अग्ने=हे भगवन् ! इयं+दुच्छुना=विस्फोटकादिमहामारी। भियै=भयाय। अस्मद्=अन्यं स्तुतिरहितं पुरुषम्। सिषक्तु=सेवताम्। नः=अस्मभ्यम्। अमवत्=महाबलोपेतम्। शवः=धैर्य्यम्। वर्ध=वर्धय देहि ॥१३॥