वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: विरुपः छन्द: गायत्री स्वर: षड्जः

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था । सं॒वर्गं॒ सं र॒यिं ज॑य ॥

अंग्रेज़ी लिप्यंतरण

mā no asmin mahādhane parā varg bhārabhṛd yathā | saṁvargaṁ saṁ rayiṁ jaya ||

पद पाठ

मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । वर्क् । भा॒र॒ऽभृत् । य॒था॒ । स॒म्ऽवर्ग॑म् । सम् । र॒यिम् । ज॒य॒ ॥ ८.७५.१२

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:12 | अष्टक:6» अध्याय:5» वर्ग:26» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (समस्य) समस्त (दूढ्यः) दुर्बुद्धियों और (परिद्वेषसः) जगत् के महा द्वेषियों का (अंहतिः) हननास्त्र अथवा पाप (नः) हम लोगों का (म+आवधीत्) वध न करे। (न) जैसे (ऊर्मिः) समुद्रतरङ्ग (नावम्) नौकाओं को छिन्न-भिन्न कर नष्ट कर देती है ॥९॥
भावार्थभाषाः - दुर्बुद्धियों और द्वेषी पुरुषों से हम सदा पृथक् रहें। ऐसा न हो कि उनका संसर्ग हम लोगों को भी कुपथ में ले जाकर नष्ट कर दे। जैसे कुपित समुद्रतरङ्ग जहाजों को तोड़कर डुबा देता है ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - समस्य=समस्तस्य। दूढ्यः=दुर्धियः। परिद्वेषसः=परितो द्विषतः। जनस्य। अंहतिः=हननसाधनं तत्कृतपापं वा। नः=अस्मान्। मा+वधीत्। अत्र दृष्टान्तः। ऊर्मिर्न=यथा समुद्रतरङ्गः। नावम् ॥९॥