वांछित मन्त्र चुनें

पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता । ह॒व्यान्यैर॑यद्दि॒वि ॥

अंग्रेज़ी लिप्यंतरण

panyāṁsaṁ jātavedasaṁ yo devatāty udyatā | havyāny airayad divi ||

पद पाठ

पन्या॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता । ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥ ८.७४.३

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:3 | अष्टक:6» अध्याय:5» वर्ग:21» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यवर्ग ! केवल नृपों के ऊपर सर्व भार मत दो, किन्तु स्वयमपि उद्योग करो, इससे यह शिक्षा देते हैं। यथा (धृष्णो) धर्षक हे वीर मनुष्यसमुदाय ! तू जब-जब (कृष्णया) कृष्णवर्ण पापिष्ठ (विशा) प्रजा से (बाधितः) पीड़ित होओ, तब-तब (पुरम्+न) दुष्ट नगर के समान उस पापिष्ठ प्रजा को (आरुज) विनष्ट कर। अन्ति० ॥१८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यवर्ग ! केवलं नृपेष्वेव सर्वं भारं मा क्षैप्सीः स्वयमपि प्रयतस्वेति शिक्षते। हे धृष्णो=धर्षक वीरमनुष्यसमुदाय ! त्वम्। कृष्णया=कृष्णवर्णया=पापिष्ठया। विशा=प्रजया। बाधितः=पीडितः सन् स्वयमेव। पुरन्न=दुष्टपुरमिव। आरुज प्रजां विनाशय। अन्ति० ॥१८॥