वांछित मन्त्र चुनें

अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य॑म् । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अंग्रेज़ी लिप्यंतरण

aśvinā yāmahūtamā nediṣṭhaṁ yāmy āpyam | anti ṣad bhūtu vām avaḥ ||

पद पाठ

अ॒श्विना॑ । या॒म॒ऽहूत॑मा । नेदि॑ष्ठम् । या॒मि॒ । आप्य॑म् । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.६

ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:6 | अष्टक:6» अध्याय:5» वर्ग:19» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - राजा के प्रति द्वितीय कर्त्तव्य का उपदेश (अश्विना) हे प्रशस्ताश्वयुक्त महाराज तथा मन्त्री ! आप दोनों (अत्रये) मातृपितृभ्रातृविहीन जन के (धर्मम्) सन्तापक भूख आदि क्लेश को (हिमेन) हिमवत् शीत अन्नादिक से (उप+स्तृणीतम्) शान्त कीजिये (अन्ति) इत्यादि का अर्थ पूर्व में हो चुका ॥३॥
भावार्थभाषाः - नोट−अत्रि० १−ईश्वर को छोड़कर तीनों लोकों में जिसका कोई रक्षक नहीं है, वह अत्रि। यद्वा−
टिप्पणी: २−त्रि=त्र=रक्षण, रक्षार्थक त्रै धातु से त्रि बनता है। जिसका रक्षण कहीं से न हो, वह अत्रि। ३−यद्वा माता, पिता और भ्राता ये तीनों जिसके न हों, वह अत्रि। ऐसे आदमी की रक्षा राजा करे, यह उपदेश है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विना=अश्विनौ। अत्रये=अत्रेः षष्ठ्यर्थे चतुर्थी। त्रिषु लोकेषु ईश्वराद् भिन्नो न कश्चिद्रक्षको विद्यते यस्य सोऽत्रिः। साहाय्यहीनः। यद्वा त्रि=त्रं रक्षणम्। त्रैङ् पालने अस्माद्धातोः। यद्वा न त्रयो माता पिता भ्राता च यस्य सोऽत्रिः। मातृपितृभ्रातृविहीनः। ईदृशस्य अत्रेः। धर्मं सन्तापकं बुभुक्षादिकम्। हिमेन=हिमवच्छीतलेन अन्नादिना। उपस्तृणीतम्=शमयतम् ॥३॥