वांछित मन्त्र चुनें

चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते । वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥

अंग्रेज़ी लिप्यंतरण

caran vatso ruśann iha nidātāraṁ na vindate | veti stotava ambyam ||

पद पाठ

चर॑न् । व॒त्सः । रुश॑न् । इ॒ह । नि॒ऽदा॒तार॑म् । न । वि॒न्द॒ते॒ । वेति॑ । स्तोत॑व्र् । अ॒म्ब्य॑म् ॥ ८.७२.५

ऋग्वेद » मण्डल:8» सूक्त:72» मन्त्र:5 | अष्टक:6» अध्याय:5» वर्ग:14» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

होतृकार्य दिखलाते हैं।

पदार्थान्वयभाषाः - (होता) होता नाम के ऋत्विक् (अस्य+सख्यम्) ईश्वर की मित्रता प्रार्थना और यज्ञसम्बन्धी अन्यान्य व्यापार (जुषाणः) करते हुए (मनौ+अधि) जहाँ सब बैठे हों, उससे उच्च आसन पर (तिग्मम्+अंशुम्) तीव्र अंशु अर्थात् अग्निकुण्ड के (अभि) अभिमुख होकर (निषीदत्) बैठे ॥२॥
भावार्थभाषाः - होता कुछ उच्च आसन पर बैठ ईश्वर का ध्यान करे ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

होतृकार्य्यं दर्शयति।

पदार्थान्वयभाषाः - होता। अस्येश्वरस्य। सख्यं+जुषाणः=सेवमानः सन्। मनौ+अधि=मनुष्याणामुपरि स्थाने आसने। तिग्मम्। अंशुम्=अग्निमभि। निसीदत्=उपविशतु ॥२॥