वांछित मन्त्र चुनें

उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः । दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥

अंग्रेज़ी लिप्यंतरण

uruṣyā ṇo mā parā dā aghāyate jātavedaḥ | durādhye martāya ||

पद पाठ

उ॒रु॒ष्य । नः॒ । मा । परा॑ । दाः॒ । अ॒घ॒ऽय॒ते । ज॒त॒ऽवे॒दः॒ । दुः॒ऽआ॒ध्ये॑ । मर्ता॑य ॥ ८.७१.७

ऋग्वेद » मण्डल:8» सूक्त:71» मन्त्र:7 | अष्टक:6» अध्याय:5» वर्ग:12» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

उसका महत्त्व दिखलाते हैं।

पदार्थान्वयभाषाः - हे अग्ने ! तू (यं+दाश्वांसम्) जिस दाता और उदार पुरुष का (त्रायसे) साहाय्य और रक्षा करता है, (तम्+मर्तम्) उस मर्त्य को (अरातयः) शत्रु और दुष्ट (रायः) कल्याणसम्पत्ति से (न+युवन्त) कोई भी पृथक् नहीं कर सकता ॥४॥
भावार्थभाषाः - परमात्मा की कृपा जिस पर होती है, उसको कौन शक्ति कल्याण-मार्ग से पृथक् कर सकती है ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

तन्महत्त्वं दर्शयति।

पदार्थान्वयभाषाः - हे अग्ने ! अरातयः=शत्रवः। तं+मर्तं=मर्त्यम्। रायः=कल्याणधनात्। न+युवन्त=न पृथक् कर्तुं शक्नुवन्ति। यं+दाश्वांसं=दातारम्। त्वं त्रायसे ॥४॥