वांछित मन्त्र चुनें

अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णाम् । द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ म॒न्द्रत॑मो वि॒शि ॥

अंग्रेज़ी लिप्यंतरण

agniṁ sūnuṁ sahaso jātavedasaṁ dānāya vāryāṇām | dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi ||

पद पाठ

अ॒ग्निम् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । दा॒नाय॑ । वार्या॑णाम् । द्वि॒ता । यः । भूत् । अ॒मृतः॑ । मर्त्ये॑षु । आ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥ ८.७१.११

ऋग्वेद » मण्डल:8» सूक्त:71» मन्त्र:11 | अष्टक:6» अध्याय:5» वर्ग:13» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वशक्ते ! (ते+देवस्य+रातिम्) तुम देव के दान को (अदेवः) महामहा दुष्ट पुरुष (माकिः+युयोत) नष्ट-भ्रष्ट न करे, क्योंकि (त्वम्+वसूनाम्+ईशिषे) तू ही सर्वसम्पत्तियों का अधीश्वर और शासक है ॥८॥
भावार्थभाषाः - इसका आशय है कि ईश्वर प्रतिक्षण वायु, जल, अन्न और आनन्द का दान दे रहा है। दुष्टजन इनको भी अपने आचरणों से गन्दा बनाते रहते हैं अथवा गौ, मेष, अश्व, हाथी आदि इनको चुरा-चुरा कर नष्ट न करने पावें, क्योंकि ईश्वर सबका रक्षक है ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने ! ते=तव। देवस्य दत्तम्। रातिं=दानम्। अदेवः। माकिः+युयोत=पृथक् न कुर्य्यात्। हे ईश ! त्वं सर्वेषाम्। वसूनां=सम्पत्तीनाम्। ईशिषे=स्वामी भवसि ॥८॥