वांछित मन्त्र चुनें

न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्य॑: । एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥

अंग्रेज़ी लिप्यंतरण

na sīm adeva āpad iṣaṁ dīrghāyo martyaḥ | etagvā cid ya etaśā yuyojate harī indro yuyojate ||

पद पाठ

न । सी॒म् । अदे॑वः । आ॒प॒त् । इष॑म् । दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो । मर्त्यः॑ । एत॑ऽग्वा । चि॒त् । यः । एत॑शा । यु॒योज॑ते । हरी॒ इति॑ । इन्द्रः॑ । यु॒योज॑ते ॥ ८.७०.७

ऋग्वेद » मण्डल:8» सूक्त:70» मन्त्र:7 | अष्टक:6» अध्याय:5» वर्ग:9» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - उस परमात्मा की स्तुति करता हूँ, जो (असाळ्हम्) दुष्टों को कभी क्षमा नहीं करता। जिस कारण (उग्रम्) वह दण्डविधाता है और जगत् की उपद्रवकारी (पृतनासु) सेनाओं का (सासहिम्) शासक और विनाशक है। (यस्मिन्+जायमाने) जिसके सर्वत्र विद्यमान होने के कारण (उरुज्रयः) महा वेगवान् (महीः) बड़े (धेनवः) द्युलोक और पृथिव्यादिलोक (सम्+अनोनवुः) नियम से चल रहे हैं। धेनुशब्दार्थ स्वयं श्रुति करती है, (द्यावः+क्षामः) द्युलोक और पृथिव्यादिलोक ॥४॥
भावार्थभाषाः - हे मनुष्यों ! वह जगदीश महान्यायी और महोग्र है, जिसकी आज्ञा में यह सम्पूर्ण जगत् चल रहा है, उसकी कीर्ति का गान करो ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - तमीशं स्तौमि। कीदृशम्। असाळ्हम्=दुष्टान् प्रति असहनशीलम्। उग्रम्=दण्डविधायकम्। पुनः। जगदुपद्रवकारिणीषु। पृतनासु। सासहिम्=शासकं विनाशकञ्च। यस्मिन् जायमाने=सर्वत्र विद्यमाने सति। उरुज्रयः=महावेता। महीः=महत्यः। धेनवः+सम्+ अनोनवुः=नियमेन प्रचलन्ति। धेनुशब्दस्यार्थं स्वयमेव करोति। द्यावः=द्युलोकः। क्षामः=पृथिव्यादिलोका इति। धेनव इत्यस्यैव द्यावः क्षामश्चेत्यनुवादः ॥४॥