वांछित मन्त्र चुनें

आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा । अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑: ॥

अंग्रेज़ी लिप्यंतरण

ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā | asmām̐ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ ||

पद पाठ

आ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा । अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ॥ ८.७०.६

ऋग्वेद » मण्डल:8» सूक्त:70» मन्त्र:6 | अष्टक:6» अध्याय:5» वर्ग:9» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (तम्) उस ईश्वरोपासक की तुलना (कर्मणा) कर्म द्वारा (नकिः+नशत्) कोई भी नहीं कर सकता, जो जन (यज्ञैः) शुभकर्म द्वारा (इन्द्रम्+न) परमात्मा को ही (चकार) अपने अनुकूल बनाता है। जो इन्द्र (सदावृधम्) सदा धनों जनों को बढ़ानेवाला है। (विश्वगूर्तम्) सबका गुरु वा पूज्य (ऋभ्वसम्) महान् व्यापक (अधृष्टम्) अधर्षणीय है और (धृष्ण्वोजसम्) जिसका बल जगत् को कँपानेवाला है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - तमीश्वरभक्तम्। नकिः=न कश्चिदपि पुरुषः। कर्मणा=स्वव्यापारेण। नशत्=प्राप्तुं शक्नोति। यः पुरुषः। यज्ञैः=शुभकर्मभिः। इन्द्रं+न=इन्द्रमेव। चकार=विवशं चकार। कीदृशम्। सदावृधम्=सदावर्धकम्। विश्वगूर्तम्=विश्वगुरुं विश्वपूजितं वा। ऋभ्वसम्। महान्तम्। अधृष्टम्=अधर्षणीयम्। पुनः धृष्ण्वोजसम्=धर्षकबलम् ॥३॥