वांछित मन्त्र चुनें

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥

अंग्रेज़ी लिप्यंतरण

yad dyāva indra te śataṁ śatam bhūmīr uta syuḥ | na tvā vajrin sahasraṁ sūryā anu na jātam aṣṭa rodasī ||

पद पाठ

यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒ स्युः । न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥ ८.७०.५

ऋग्वेद » मण्डल:8» सूक्त:70» मन्त्र:5 | अष्टक:6» अध्याय:5» वर्ग:8» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (पुरुहन्मन्) हे ईश्वरोपासक जन ! (अवसे) रक्षा के लिये (तम्+इन्द्रम्) उस परमैश्वर्य्यशाली ईश्वर को स्तुति प्रार्थना आदियों से (शुम्भ) भूषित करो, (यस्य+विधर्तरि) जिस धारक पोषक और दण्डव्यवस्थापक ईश्वर में (द्विता) निग्रह और अनुग्रह दोनों विद्यमान हैं, दण्डार्थ जिसके (हस्ताय) हाथ में (वज्रः+प्रति+धायि) वज्र स्थापित है और अनुग्रहार्थ जो (दर्शतः) परमदर्शनीय है, (महः) तेजःस्वरूप है। (दिवे+न+सूर्य्यः) जैसे आकाश में सूर्य्य है, वैसे ही वह सर्वत्र प्रकाशमान है। उसकी पूजा करो ॥२॥
भावार्थभाषाः - हे मनुष्यों ! देखो ईश्वर के कैसे अखण्डनीय नियम हैं, जिनके वश में चराचर चल रहे हैं ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे पुरुहन्मन् ! हे ईश्वरोपासक ! पुरून्=बहून् हन्ति दुष्टान् दण्डयति इति पुरुहा। तं यो मन्यते स्तौति स पुरुहन्मा। तमिन्द्रम्। शुम्भ=स्तुत्यादिभिर्भूषय। कस्मै प्रयोजनाय। अवसे=रक्षणाय। यस्य=यस्मिन् इन्द्रे। विधर्तरि=विशेषेण धातरि। द्विता=द्वित्वं निग्रहानुग्रहत्वरूपम्। अतएव। हस्ताय=हस्ते। यस्य। वज्रः। प्रति+धायि=प्रतिहितः। यो दर्शतः=दर्शनीयः। महः=तेजोरूपः। पुनः। दिवे=दिवि प्रकाशमानः। सूर्य्यो न=सूर्य्य इव ॥२॥