वांछित मन्त्र चुनें

अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रय॑: । सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्याव॒: क्षामो॑ अनोनवुः ॥

अंग्रेज़ी लिप्यंतरण

aṣāḻham ugram pṛtanāsu sāsahiṁ yasmin mahīr urujrayaḥ | saṁ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ ||

पद पाठ

अषा॑ळ्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒हीः । उ॒रु॒ऽज्रयः॑ । सम् । धे॒नवः॑ । जाय॑माने । अ॒नो॒न॒वुः॒ । द्यावः॑ । क्षामः॑ । अ॒नो॒न॒वुः॒ ॥ ८.७०.४

ऋग्वेद » मण्डल:8» सूक्त:70» मन्त्र:4 | अष्टक:6» अध्याय:5» वर्ग:8» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पुनरपि इन्द्र की महिमा दिखलाते हैं।

पदार्थान्वयभाषाः - (यः) जो इन्द्रवाच्य परमात्मा (चर्षणीनाम्) समस्त प्रजाओं का (राजा) राजा है, जो (रथैः) परम रमणीय इन सकल पदार्थों के साथ (याता) व्यापक है और (अध्रिगुः) अतिशय रक्षक है। रक्षा करने में जो विलम्ब नहीं करता। (विश्वासाम्+पृतनानाम्) जगत् की समस्त सेनाओं का विजेता है, (ज्येष्ठः) सर्वश्रेष्ठ और (वृत्रहा) निखिल विघ्नों का हन्ता है, (गृणे) उस ईश की मैं प्रार्थना स्तुति और गुण-गान करता हूँ ॥१॥
भावार्थभाषाः - वह सर्वधाता, विधाता और पिता पालक है, उसकी पूजा करो ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनरपीन्द्रस्य महिमानं दर्शयति।

पदार्थान्वयभाषाः - यः=इन्द्रवाच्येशः। चर्षणीनां=निखिलिप्रजानाम्। राजास्ति। यः खलु। रथैः रमणीयैः पदार्थैः। सह याता=गन्तास्ति। यः। अध्रिगुः=अतिशयरक्षिता। पुनः। विश्वासां=सर्वासाम्। पृतनानां=तरुतां=तारकः। ज्येष्ठः। यो वृत्रहा। तमिन्द्रम्। गृणे=प्रार्थयामि ॥१॥