वांछित मन्त्र चुनें

अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त । अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥

अंग्रेज़ी लिप्यंतरण

arcata prārcata priyamedhāso arcata | arcantu putrakā uta puraṁ na dhṛṣṇv arcata ||

पद पाठ

अर्च॑त । प्र । अ॒र्च॒त॒ । प्रिय॑ऽमेधासः । अर्च॑त । अर्च॑न्तु । पु॒त्र॒काः । उ॒त । पुर॑म् । न । धृ॒ष्णु । अ॒र्च॒त॒ ॥ ८.६९.८

ऋग्वेद » मण्डल:8» सूक्त:69» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:6» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - उस इन्द्रवाच्य परमात्मा ने (अधि+बर्हिषि) इस निराधार आकाश में (अरुषीः) प्रकाशमान इन (हरयः) परस्पर हरणशील पृथिव्यादि लोकों को (ससृज्रिरे) बनाया है, (यत्र) जहाँ हम लोग (संनवामहे) निवास करते हैं ॥५॥
भावार्थभाषाः - बर्हिष् यह आकाश का नाम है, निघण्टु १।३। इससे ईश्वर की महती शक्ति दिखलाई गई है ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - तेनेन्द्रेण। अधि+बर्हिषि=आकाशे निराधारे स्थाने। अरुषीः=आरोचमानाः। इमे। हरयः=परस्परहरणशीलाः पृथिव्यादिलोकाः। आ+ससृज्रिरे=आसृष्टाः। यत्र लोकेषु। वयमुपासकाः। अभि+संनवामहे=सर्वतो निवसामः ॥५॥