वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: प्रियमेधः छन्द: गायत्री स्वर: षड्जः

इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ । यत्सी॑मुपह्व॒रे वि॒दत् ॥

अंग्रेज़ी लिप्यंतरण

indrāya gāva āśiraṁ duduhre vajriṇe madhu | yat sīm upahvare vidat ||

पद पाठ

इन्द्रा॑य । गावः॑ । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ । यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥ ८.६९.६

ऋग्वेद » मण्डल:8» सूक्त:69» मन्त्र:6 | अष्टक:6» अध्याय:5» वर्ग:6» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अस्य) इस सर्वत्र प्रसिद्ध (दिवः) परमात्मदेव के (त्रिषु+आरोचने) तीनों प्रकाशमान पृथिव्यादि लोकों में जो (देवानाम्+जन्मन्) समस्त पदार्थों की जन्मकारण (विशः) प्रजाएँ हैं, (ताः) वे सब ही (पृश्नयः) गौवों के समान (सोमम्+श्रीणन्ति) मधुर-मधुर पदार्थ दे रही हैं। कैसी गाएँ (सूददोहसः) कूप के समान थनवाली ॥३॥
भावार्थभाषाः - जैसे गाएँ मधुर दूध देती हैं, वैसे ही सब पदार्थ मधुरता उत्पन्न कर रहे हैं। इसको देखिये और विचारिये ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अस्य=सर्वत्र प्रसिद्धस्य। दिवः=प्रकाशमानस्येश्वरस्य। त्रिषु+आरोचने=आरोचनेषु=आरोचमानेषु पृथिव्यादि- स्थानेषु। देवानां=सकलपदार्थानाम्। जन्मन्=जन्मनि। याः कारणभूता विशः प्रजाः सन्ति। ताः+ सूददोहसः=कूपदोहनाः। पृश्नयः=गाव इव सोमं श्रीणन्ति। सूद इति कूपनाम ॥३॥