वांछित मन्त्र चुनें

ता अ॑स्य॒ सूद॑दोहस॒: सोमं॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥

अंग्रेज़ी लिप्यंतरण

tā asya sūdadohasaḥ somaṁ śrīṇanti pṛśnayaḥ | janman devānāṁ viśas triṣv ā rocane divaḥ ||

पद पाठ

ताः । अ॒स्य॒ । सूद॑ऽदोहसः । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः । जन्म॑न् । दे॒वाना॑म् । विशः॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥ ८.६९.३

ऋग्वेद » मण्डल:8» सूक्त:69» मन्त्र:3 | अष्टक:6» अध्याय:5» वर्ग:5» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (वाजबन्धवः) हे विज्ञानरूप अन्न से परस्पर बद्ध बन्धुभूत इन्द्रिय पुरुषो ! (युष्मे) तुममें (निनित्सुः+चन) निन्दाभ्यासी (मर्त्यः+चन) जन भी (अवद्यम्) निन्दा या अपराध (न+अधि+दीधरत्) स्थापित नहीं करता ॥१९॥
भावार्थभाषाः - यह शुद्ध इन्द्रियों का वर्णन है। जिनके इन्द्रिय शुद्ध और विज्ञानयुक्त हैं, वे धन्यवाद के पात्र हैं ॥१९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे वाजबन्धवः=वाजेन विज्ञानान्नेन सुबद्धा बन्धुभूता इन्द्रियपुरुषाः। युष्मे=युष्मासु। निनित्सुः। चन=निन्दाभ्यासी अपि मर्त्यः। अवद्यं=निन्दां दोषञ्च। नाधि दीधरत्=अधिस्थापयति ॥१९॥