वांछित मन्त्र चुनें

न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् । पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥

अंग्रेज़ी लिप्यंतरण

nadaṁ va odatīnāṁ nadaṁ yoyuvatīnām | patiṁ vo aghnyānāṁ dhenūnām iṣudhyasi ||

पद पाठ

न॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् । पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥ ८.६९.२

ऋग्वेद » मण्डल:8» सूक्त:69» मन्त्र:2 | अष्टक:6» अध्याय:5» वर्ग:5» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

बुद्धि का वर्णन करते हैं।

पदार्थान्वयभाषाः - (एषु+ऋज्रेषु) इन सरलगामी इन्द्रियों में (अन्तः) मध्य एक (कशावती) विवेकवती बुद्धिरूपा नारी (आचेतत्) सबको चिताती और शासन करती है, जो (वृषण्वती) सुख की वर्षा करनेवाली है और (स्वभीशुः) जिसके हाथ में अच्छा लगाम है ॥१८॥
भावार्थभाषाः - इन इन्द्रियों के साथ अद्भुत शक्तिशालिनी जो विवेकवती बुद्धि है, उसको मनन आदि व्यापारों से सदा बढ़ाना और शुद्ध-शुद्ध रखना चाहिये, यह सम्पूर्ण जगत् इसी के वश में है ॥१८॥
बार पढ़ा गया

शिव शंकर शर्मा

बुद्धिं वर्णयति।

पदार्थान्वयभाषाः - एषु+ऋज्रेषु=ऋजुगामिषु। इन्द्रियाश्वेषु अन्तर्मध्ये। एका। कशावती=विवेकवती बुद्धिर्नारी। आचेतत्=आचेतयति ज्ञानशक्त्या शास्तीत्यर्थः। कीदृशी वृषण्वती=वर्षाकारिणी। पुनः। अरुषी=आरोचमाना=शोभमाना। पुनः। स्वभीशुः= सुप्रग्रहा ॥१८॥