वांछित मन्त्र चुनें

आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् । अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥

अंग्रेज़ी लिप्यंतरण

ā tū suśipra dampate rathaṁ tiṣṭhā hiraṇyayam | adha dyukṣaṁ sacevahi sahasrapādam aruṣaṁ svastigām anehasam ||

पद पाठ

आ । तु । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । रथ॑म् । ति॒ष्ठ॒ । हि॒र॒ण्यय॑म् । अध॑ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र॑ऽपादम् । अ॒रु॒षम् । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ॥ ८.६९.१६

ऋग्वेद » मण्डल:8» सूक्त:69» मन्त्र:16 | अष्टक:6» अध्याय:5» वर्ग:7» मन्त्र:6 | मण्डल:8» अनुवाक:7» मन्त्र:16