वांछित मन्त्र चुनें

प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ म॒न्दद्वी॑रा॒येन्द॑वे । धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥

अंग्रेज़ी लिप्यंतरण

pra-pra vas triṣṭubham iṣam mandadvīrāyendave | dhiyā vo medhasātaye puraṁdhyā vivāsati ||

पद पाठ

प्रऽप्र॑ । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । म॒न्दत्ऽवी॑राय । इन्द॑वे । धि॒या । वः॒ । मे॒धऽसा॑तये । पु॒र॒म्ऽध्या । आ । वि॒वा॒स॒ति॒ ॥ ८.६९.१

ऋग्वेद » मण्डल:8» सूक्त:69» मन्त्र:1 | अष्टक:6» अध्याय:5» वर्ग:5» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:1


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - पुनः उसी अर्थ को कहते हैं−(आतिथिग्वे) इस शरीर में नयन आदि (षड्) छः घोड़ों को (सचा+सनम्) साथ ही मैं प्राप्त करता हूँ। इसी प्रकार (इन्द्रोते) ईश्वरव्याप्त शरीर में (वधूमतः) बुद्धिरूप नारी सहित और (पूतक्रतौ) शुद्धकर्म शरीर में इन्द्रियगण प्राप्त हैं ॥१७॥
भावार्थभाषाः - वारंवार इसलिये इस प्रकार का वर्णन आता है कि उपासक अपने इन्द्रियगणों को वश में करके इनसे पवित्र काम लेवे ॥१७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - पुनस्तमर्थमाह−आतिथिग्वे। षड्+अश्वान्=इन्द्रियरूपान्। सचा=सह। सनम्। प्राप्तवानस्मि। इन्द्रोते। वधूमतः=बुद्धिमतः। पूतक्रतौ=शुद्धकर्म्मणि ॥१७॥