वांछित मन्त्र चुनें

तंत॒मिद्राध॑से म॒ह इन्द्रं॑ चोदामि पी॒तये॑ । यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥

अंग्रेज़ी लिप्यंतरण

taṁ-tam id rādhase maha indraṁ codāmi pītaye | yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṁ nṛtuḥ ||

पद पाठ

तम्ऽत॑म् । इत् । राध॑से । म॒हे । इन्द्र॑म् । चो॒दा॒मि॒ । पी॒तये॑ । यः । पू॒र्व्याम् । अनु॑ऽस्तुतिम् । ईशे॑ । कृ॒ष्टी॒नाम् । नृ॒तुः ॥ ८.६८.७

ऋग्वेद » मण्डल:8» सूक्त:68» मन्त्र:7 | अष्टक:6» अध्याय:5» वर्ग:2» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! (वः+पतिम्) आप मनुष्यों के पालक परमदेव को (चर्षणीनाम्) प्रजाओं और (रथानाम्) रथस्वरूप इन जगत्प्राणियों की (एवैः) स्वेच्छापूर्वक (ऊती) रक्षा, साहाय्य और कृपा करने के लिये (हुवे) शुभकर्मों में स्तुति करता हूँ। अपने हृदय में ध्यान करता और आवश्यकताएँ माँगता हूँ। जो परमात्मा (विश्वानरस्य) समस्त नरसमाज का पति है और (अनानतस्य) सूर्य्यादि लोकों और (शवसः) उनकी शक्तियों का भी शासकदेव है ॥४॥
भावार्थभाषाः - जिस कारण वह सबका पालक, शासक और अनुग्राहक है और सर्वशक्तिमान् है, अतः जगत् के कल्याण के लिये उसी की मैं उपासना करता हूँ ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! विश्वानरस्य=सर्वेषां नराणाम्। अनानतस्य=अनम्रीभूतस्य=सूर्य्यादेः। शवसः=बलस्य च। तथा। वः=युष्माकम्। पतिम्। एवैः=स्वेच्छाभिः। चर्षणीनाम्=प्रजानां रथानाञ्च। ऊती=ऊत्यै। हुवे ॥४॥