वांछित मन्त्र चुनें

अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नर॑: । नाना॒ हव॑न्त ऊ॒तये॑ ॥

अंग्रेज़ी लिप्यंतरण

abhiṣṭaye sadāvṛdhaṁ svarmīḻheṣu yaṁ naraḥ | nānā havanta ūtaye ||

पद पाठ

अ॒भिष्ट॑ये । स॒दाऽवृ॑धम् । स्वः॒ऽमीळ्हेषु । यम् । नरः॑ । नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥ ८.६८.५

ऋग्वेद » मण्डल:8» सूक्त:68» मन्त्र:5 | अष्टक:6» अध्याय:5» वर्ग:1» मन्त्र:5 | मण्डल:8» अनुवाक:7» मन्त्र:5


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (तुविशुष्म) हे सर्वशक्ते (तुविक्रतो) हे सर्वज्ञ (शचीवः) हे अनन्तकर्मन् (मते) हे ज्ञानरूप देव ! तू (विश्वया) समस्तव्यापी (महित्वना) निज महत्त्व से (आ+पप्राथ) सर्वत्र पूर्ण है ॥२॥
भावार्थभाषाः - तुवि=बहुत। १−उरु २−तुवि ३−पुरु ४−भूरि ५−शश्वत् ६−विश्व ७−परीणसा ८−व्यानशि ९−शत १०−सहस्र ११−सलिल और १२−कुवित् ये १२ (द्वादश) बहुनाम हैं। निघण्टु ३।१। शुष्म=बल। शची=कर्म। निघण्टु देखो। हे मनुष्यों ! जिसके बल, प्रज्ञा और कर्म अनन्त-अनन्त हैं, जो स्वयं ज्ञानरूप से सर्वत्र व्याप्त है, वही सबका पूज्य है ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे तुविशुष्म=बहुबल ! हे तुविक्रतो=बहुज्ञान ! हे शचीवः=शचीवन्=अनन्तकर्मन् ! हे मते=ज्ञानरूपदेव ! त्वम्। विश्वया=विश्वव्याप्तेन। महित्वना=महत्त्वेन। सर्वत्र आपप्राथ=आपूर्णोऽस्ति ॥२॥