वांछित मन्त्र चुनें

उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पन्था॑म् । दे॒ववी॑तिं मनामहे ॥

अंग्रेज़ी लिप्यंतरण

uruṁ nṛbhya uruṁ gava uruṁ rathāya panthām | devavītim manāmahe ||

पद पाठ

उ॒रुम् । नृऽभ्यः॑ । उ॒रुम् । गवे॑ । उ॒रुम् । रथा॑य । पन्था॑म् । दे॒वऽवी॑तिम् । म॒ना॒म॒हे॒ ॥ ८.६८.१३

ऋग्वेद » मण्डल:8» सूक्त:68» मन्त्र:13 | अष्टक:6» अध्याय:5» वर्ग:3» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (गिर्वणस्तम) हे अतिशय स्तुतिस्तवनीय हे स्तोत्रप्रियतम देव ! (तम्+त्वाम्) जो तू सर्वत्र प्रसिद्ध और व्यापक है, उस तुझको (यज्ञैः) विविध शुभकर्मों के अनुष्ठान द्वारा (ईमहे) याचते और खोजते हैं। हे भगवन् ! (तम्) उस तुझको (गीर्भिः) स्व-स्व भाषाओं के द्वारा स्तुति करते हैं। (इन्द्र) हे निखिलैश्वर्य्यसम्पन्न महेश ! जिस कारण तू (यथाचित्) जिस किसी प्रकार से (वाजेषु) इन सांसारिक संग्रामों में (पुरुमाय्यम्) बहुज्ञानी पुरुष को अवश्य और सदा (आविथ) बचाता और सहायता देता है ॥१०॥
भावार्थभाषाः - सर्व अवस्था में ज्ञान ही जन को बचाता है, अतः ज्ञानग्रहण का अभ्यास करना चाहिये ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे गिर्वणस्तम=गीर्भिः स्तुतिभिः प्रशंसनीयतम इन्द्र ! तं सर्वत्र सुविख्यातम्। त्वा=त्वाम्। यज्ञेभिः=यज्ञैर्यागैः। ईमहे=मार्गयामः। गीर्भिः=स्वस्ववचनैश्च तं त्वां स्तुमः। हे इन्द्र ! त्वम्। यथाचित्=येन केनापि प्रकारेण। वाजेषु=संग्रामेषु। पुरुमाय्यम्=बहुमायम्=बहुज्ञानयुक्तं पुरुषम्। सदा त्वमाविथ=रक्षसि ॥१०॥