वांछित मन्त्र चुनें

तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ । आ॒दि॒त्याना॑मरं॒कृते॑ ॥

अंग्रेज़ी लिप्यंतरण

teṣāṁ hi citram ukthyaṁ varūtham asti dāśuṣe | ādityānām araṁkṛte ||

पद पाठ

तेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ । आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥ ८.६७.३

ऋग्वेद » मण्डल:8» सूक्त:67» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:51» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (कलयः) हे कलाविदों यद्वा हे शुभकर्मकर्त्तारो ! (वः) तुम्हारे गृहों में (सोमः) प्रिय रसमय और मधुर पदार्थ और सोमयज्ञ (सुतः+इत्) सम्पादित होवे। (मा+बिभीतन) तुम मत डरो, क्योंकि ईश्वर की कृपा से (एषः+ध्वस्मा) यह ध्वंसक शोक मोह आदि (अपायति+इत्) जा रहे हैं (एषः) यह (स्वयम्+घ) स्वयं ही (अपायति) दूर भाग रहा है ॥१५॥
भावार्थभाषाः - हे मनुष्यों ! तुम सदा शुभकर्म करो, जिनसे तुम्हारे सर्व भय दूर हो जाएँगे और शोक मोह आदि क्लेश भी प्राप्त न होंगे ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे कलयः=हे कलाविदः ! यद्वा हे कर्तारः कर्मणाम् ! वः=युष्माकं गृहे। सोमः=प्रियो मधुरश्च पदार्थः। सुतः+इत्=सम्पादितोऽस्तु। मा बिभीतन=भीता मा भवत। यतः एषः+ध्वस्मा=ध्वंसकः। शोकादि अपायति+इत्=अपगच्छत्येव। एषः। स्वयं+घ=स्वयमेव। अपायति ॥१५॥