वांछित मन्त्र चुनें

वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् । विष्व॒ग्वि वृ॑हता॒ रप॑: ॥

अंग्रेज़ी लिप्यंतरण

vi ṣu dveṣo vy aṁhatim ādityāso vi saṁhitam | viṣvag vi vṛhatā rapaḥ ||

पद पाठ

वि । सु । द्वेषः॑ । वि । अं॒ह॒तिम् । आदि॑त्यासः । वि । सम्ऽहि॑तम् । विष्व॑क् । वि । वृ॒ह॒त॒ । रपः॑ ॥ ८.६७.२१

ऋग्वेद » मण्डल:8» सूक्त:67» मन्त्र:21 | अष्टक:6» अध्याय:4» वर्ग:54» मन्त्र:6 | मण्डल:8» अनुवाक:7» मन्त्र:21


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (आदित्याः) हे प्रकाशमान सभासदों ! (अदिते) हे सभे ! (सन्यसे) हमारे कल्याण और महोत्सव के लिये (तत्+नव्यम्) क्या आप लोगों की ओर से वह नूतन साहाय्य और रक्षण (नः) हमको (सु) सुविधा और आराम के साथ प्राप्त हो सकता है, (यत्+मुमोचति) जो हमको विविध क्लेशों से छुड़ाया करता है। यहाँ दृष्टान्त देते हैं, (बन्धात्+बद्धम्+इव) जैसे बन्धन से बद्ध पशु या पुरुष को खोलते हैं ॥१८॥
भावार्थभाषाः - हे सभ्यो ! प्रजाओं में नूतन-नूतन उपाय और साहाय्य पहुँचाने का प्रबन्ध करो •॥१८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे आदित्याः=सभासदः ! हे अदिते=सभे ! युष्माकम्। तत् नव्यं=नूतनं=साहाय्यं रक्षणम्। सन्यसे=संभजनाय। नः=अस्माकम्। सुभवतु। यद्रक्षणम् अस्मान्। क्लेशात्। मुमोचति=मुञ्चति। अत्र दृष्टान्तः=बन्धात्=बन्धनात्। बद्धं पुरुषमिव ॥१८॥