वांछित मन्त्र चुनें

अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे । कृ॒धि तो॒काय॑ जी॒वसे॑ ॥

अंग्रेज़ी लिप्यंतरण

aneho na uruvraja urūci vi prasartave | kṛdhi tokāya jīvase ||

पद पाठ

अ॒ने॒हः । नः॒ । उ॒रु॒ऽव्र॒जे॒ । उरू॑चि । वि । प्रऽस॑र्तवे । कृ॒धि । तो॒काय॑ । जी॒वसे॑ ॥ ८.६७.१२

ऋग्वेद » मण्डल:8» सूक्त:67» मन्त्र:12 | अष्टक:6» अध्याय:4» वर्ग:53» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अविष्यवः) हे रक्षितृसभाध्यक्षो ! (वृजिनानाम्) पापिष्ठ हिंसक (रिपूणाम्) शत्रुओं की (मृचा) हत्या हिंसा (नः+मा) हम लोगों के मध्य न आवे। (देवाः) हे देवो ! वैसा प्रबन्ध आप (अभि) सब तरफों से (अमृक्षत) करें ॥९॥
भावार्थभाषाः - सभाध्यक्षगण वैसा प्रबन्ध करें, जिससे प्रजाओं में कोई बाधा न आने पावे ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अविष्यवः=रक्षितारः सभाध्यक्षाः ! वृजिनानाम्= हिंसकानां पापिनाम्। रिपूणां=शत्रूणाम्। मृचा=हिंसा, हत्या नः अस्माकं मध्ये। मा भूत्। मृचिर्हिंसाकर्मा। हे देवाः ! यूयम्। तथा अभि=अभितः। प्रमृक्षत= परिमार्जयत प्रबन्धं कुरुत ॥९॥