वांछित मन्त्र चुनें

वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति । सेमं न॒: स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥

अंग्रेज़ी लिप्यंतरण

vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati | semaṁ naḥ stomaṁ jujuṣāṇa ā gahīndra pra citrayā dhiyā ||

पद पाठ

वृकः॑ । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒रा॒ऽमथिः॑ । आ । व॒युने॑षु । भू॒ष॒ति॒ । सः । इ॒मम् । नः॒ । स्तोम॑म् । जु॒जु॒षा॒णः । आ । ग॒हि॒ । इन्द्र॑ । प्र । चि॒त्रया॑ । धि॒या ॥ ८.६६.८

ऋग्वेद » मण्डल:8» सूक्त:66» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:49» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (पुरुष्टुत) हे बहुस्तुत (शूर) महावीर ईश ! (पुरा+चित्) पूर्वकाल में सृष्टि की आदि में तूने (नृणाम्) मनुष्यों के कर्तव्य के विषय में (यत्+ववन्थ) जो-जो कामना की, जो-जो नियम स्थापित किया, (इन्द्र) हे इन्द्र ! (ते+तत्) तेरी उस-उस वस्तु को और उस-उस नियम को (तुरम्) शीघ्र (वयम्) हम यज्ञ (उक्थम्) स्तोत्र (वचः) सत्यवचन इत्यादि नियम का पालन करते हैं, अतः हमारी रक्षा कर ॥५॥
भावार्थभाषाः - जो कोई ईश्वरीय नियम पर चलते हैं, वे इस ऋचा द्वारा प्रार्थना करें। उसने जो-जो कर्तव्य चलाए हैं, उनको विद्वान् जैसे निवाहते हैं, हम भी उनका निर्वाह करें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे पुरुष्टुत=बहुभिः स्तुत=सर्वैः स्तुत ! हे शूर ! पुरा+चित्=सृष्ट्यादौ। नृणां=मनुष्याणां कर्तव्यविषये। यद् यद् वस्तु यं यं नियमञ्च। ववन्थ=अचीकमथाः। हे इन्द्र ! ते तत्। तुरं=तूर्णं वयमिदानीमपि। संभरामसि=संभरामः। किं किम्। यज्ञम्। उक्थम्। वचः। इत्यादि ॥५॥