वांछित मन्त्र चुनें

व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् । तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥

अंग्रेज़ी लिप्यंतरण

vayam enam idā hyo pīpemeha vajriṇam | tasmā u adya samanā sutam bharā nūnam bhūṣata śrute ||

पद पाठ

व॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपी॑पेम । इ॒ह । व॒ज्रिण॑म् । तस्मै॑ । ऊँ॒ इति॑ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ । श्रु॒ते ॥ ८.६६.७

ऋग्वेद » मण्डल:8» सूक्त:66» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:49» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

उसका महिमा दिखलाते हैं।

पदार्थान्वयभाषाः - (यः) जो परमात्मा (दाशुषे) परोपकारी श्रद्धालु और भजन को (निखातम्+चिद्) पृथिवी के अभ्यन्तर गाड़े हुए भी (पुरुसंभृतम्) बहुत संचित (वसु+उद्) धन अवश्य (वपति+इत्) देता ही है, जो (वज्री) न्यायदण्डधारी (सुशिप्रः) शिष्टजनभर्ता और (हर्य्यश्वः) सूर्य्य पृथिव्यादि में व्यापक ही है, वह (इन्द्रः) इन्द्र (यथा+वशत्) जैसा चाहता है, (क्रत्वा) कर्म से (करत्+इत्) वैसा करता ही है ॥४॥
भावार्थभाषाः - वह सब प्रकार हितकारी स्वतन्त्रकर्ता है, अतः वही एक उपास्यदेव है ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्य महिमानं दर्शयति।

पदार्थान्वयभाषाः - य इन्द्रः। दाशुषे=परोपकारिणे श्रद्धालये भक्तजनाय। निखातं+चिद्=भूम्यन्तर्निखातमपि। पुरुसंभृतम्। बहुसंचितम्। वसु+उद्=इतस्ततः धनम्। वपति+इत्= एव। स वज्री। सुशिप्रः=शिष्टजनसुपूरकः। हर्य्यश्वश्चेत्। हरिषु=हरणशीलेषु सूर्य्यादिषु। अश्वः=व्यापक एव। स इन्द्रः। यथा+वशत्=कामयते। तथैव। क्रत्वा=कर्मणा। करत्=करोति ॥४॥