वांछित मन्त्र चुनें

सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः । त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठ॑: सुन्व॒ते भुव॑: ॥

अंग्रेज़ी लिप्यंतरण

sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ | tvam id dhi brahmakṛte kāmyaṁ vasu deṣṭhaḥ sunvate bhuvaḥ ||

पद पाठ

सचा॑ । सोमे॑षु । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ । त्वम् । इत् । हि । ब्र॒ह्म॒ऽकृते॑ । काम्य॑म् । वसु॑ । देष्ठः॑ । सु॒न्व॒ते । भुवः॑ ॥ ८.६६.६

ऋग्वेद » मण्डल:8» सूक्त:66» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:49» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यः) जो परमात्मा (शक्रः) सर्वशक्तिमान् (मृक्षः) शुद्ध और (अश्व्यः) व्यापक है (यः+वा) और जो (कीजः) कीर्तनीय (हिरण्ययः) हित और रमणीय है (सः) वह (ऊर्वस्य) अतिविस्तीर्ण (गव्यस्य) गतिमान् जगत् की (अपवृतिम्) निखिल बाधाओं को (रेजयति) दूर किया करता है, क्योंकि जो (वृत्रहा) वृत्रहा=निखिल विघ्ननिवारक नाम से प्रख्यात है ॥३॥
भावार्थभाषाः - परमेश्वर सर्वशक्तिमान् व शुद्धादि गुण भूषित है, अतः वही मनुष्यों का कीर्तनीय, स्मरणीय और पूजनीय है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - यः। शक्रः=सर्वशक्तिमान्। मृक्षः=शुद्धः। अश्व्यः=व्यापकः “अशू व्याप्तौ” यो वेन्द्रः। कीजः=कीर्तनीयः। हिरण्ययः= हितो रमणीयश्च। स इन्द्रः। ऊर्वस्य= अतिविस्तीर्णस्य। गव्यस्य=गतियुक्तस्य जगतः। अपवृतिम्=बाधाम्। रेजयति=कम्पयति। निवारयतीत्यर्थः। यतः स वृत्र हेति प्रसिद्धः ॥३॥