वांछित मन्त्र चुनें

यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् । तं त्वा॑ व॒यं ह॑वामहे ॥

अंग्रेज़ी लिप्यंतरण

yac cid dhi śaśvatām asīndra sādhāraṇas tvam | taṁ tvā vayaṁ havāmahe ||

पद पाठ

यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् । तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥ ८.६५.७

ऋग्वेद » मण्डल:8» सूक्त:65» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:47» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे परमैश्वर्य्यसम्पन्न (देव) हे देव भगवन् ! (ते) तेरे (महिमानम्) महिमा को और (ते+महः) तेरे तेज को (बिभ्रतः) धारण करते हुए ये (हरयः) परस्पर हरणशील सूर्य्यादिलोक तुझको (रथे) रमणीय संसार में (वहन्तु) प्रकाशित करें ॥४॥
भावार्थभाषाः - हे मनुष्यों ! ईश्वर की महिमा इस संसार में देखो। इसी में यह विराजमान है। यह इससे उपदेश देते हैं ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! हे देव ! ते=तव महिमानम्=महत्त्वम्। ते=तव। महस्तेजञ्च। बिभ्रतः=धारयन्तः। इमे=हरयः=परस्परहरणशीलाः सूर्य्यादयो लोका इन्द्रियाणि च। त्वाम्। रथे=रमणीये=संसारे। आवहन्तु=प्रकाशयन्तु ॥४॥