वांछित मन्त्र चुनें

आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से । इन्द्र॒ सोम॑स्य पी॒तये॑ ॥

अंग्रेज़ी लिप्यंतरण

ā tvā gīrbhir mahām uruṁ huve gām iva bhojase | indra somasya pītaye ||

पद पाठ

आ । त्वा॒ । गीः॒ऽभिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्ऽइ॑व । भोज॑से । इन्द्र॑ । सोम॑स्य । पी॒तये॑ ॥ ८.६५.३

ऋग्वेद » मण्डल:8» सूक्त:65» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:46» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हम उपासक (अद्य) आज (चारुम्) परमसुन्दर (तम्) उस परमदेव की स्तुति करते हैं, (राधसे) धन और आराधना के लिये (मदाय) आनन्द के लिये और (घृष्वये) निखिल शत्रु के विनाश के लिये उसकी उपासना करते हैं। (इन्द्र) हे इन्द्र ! वह तू (ईम्) इस समय (एहि) आ, (द्रव) कृपा कर और (पिब) कृपादृष्टि से देख ॥१२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - वयम्। चारुम्=परमसुन्दरम्। तमद्य=तमिन्द्रम् अस्मिन् दिने। राधसे=अन्नाय=आराधनाय वा। मदाय= आनन्दाय। घृष्वये=शत्रूणां विनाशाय च स्तुम इति शेषः। हे इन्द्र ! स त्वम्। एहि। ईम्=इदानीम्। द्रव पिब च ॥१२॥