वांछित मन्त्र चुनें

गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये । यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

gṛṇe tad indra te śava upamaṁ devatātaye | yad dhaṁsi vṛtram ojasā śacīpate bhadrā indrasya rātayaḥ ||

पद पाठ

गृ॒णे । तत् । इ॒न्द्र॒ । ते॒ । शवः॑ । उ॒प॒ऽमम् । दे॒वऽता॑तये । यत् । हंसि॑ । वृ॒त्रम् । ओज॑सा । श॒ची॒ऽप॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.८

ऋग्वेद » मण्डल:8» सूक्त:62» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:41» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र परमेश ! (यत्) जिस कारण जो कोई तुझको (तीव्रैः+सोमैः) तीव्र आनन्दजनक प्रिय पदार्थों से (सपर्यतः) पूजते हैं और (नमोभिः+प्रतिभूषतः) विविध नमस्कार स्तुति आदियों से तुझको ही अलङ्कृत करते हैं और जो उपासना के कारण (धृषतः+चित्) अति बलवान् भी हैं, उनके (मनः+धृषत्+कृणोति) मन को और भी अधिक बलिष्ठ बना देता है। अतः (त्वम्) तू ही उपास्यदेव है ॥५॥
भावार्थभाषाः - वह महेश्वर अतिशय महाबलिष्ठ है और जो कोई उसके निर्धारित पथ पर चलते हैं, उनको और भी अध्यात्मरूप से बलिष्ठ बनाता जाता है ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! यद्=यस्मात्त्वम्। तीव्रैः+सोमैः=स्वप्रियैः पदार्थैः। त्वां सपर्य्यतः=पूजयतः। पुनः। नमोभिः=नमस्कारैश्च। त्वामेव प्रति भूषतः=अलङ्कृतः। धृषत्+चित्=बलवतोऽपि जनस्य। मनः+धृषत्= बलिष्ठम्। करोषि। तस्मात्त्वमेवोपास्य इत्यर्थः। भद्रा इत्यादि पूर्ववत् ॥५॥