वांछित मन्त्र चुनें

विश्वे॑ त इन्द्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः । भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

viśve ta indra vīryaṁ devā anu kratuṁ daduḥ | bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ ||

पद पाठ

विश्वे॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । दे॒वाः । अनु॑ । क्रतु॑म् । द॒दुः॒ । भुवः॑ । विश्व॑स्य । गोऽप॑तिः । पु॒रु॒ऽस्तु॒त॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.७

ऋग्वेद » मण्डल:8» सूक्त:62» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:41» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! (शविष्ठ) हे परम बलवान् विश्वेश्वर ! हम उपासक (ते) तेरे महत्त्व को (वर्धना) बढ़ानेवाले (ब्रह्माणि) स्तोत्रों को (कृणवाम) विशेषरूप से गा रहे हैं, अतः तू (आ+याहि) यहाँ आने की कृपा कर। हे इन्द्र ! (येभिः) जिन स्तुतियों से प्रसन्न होकर (इह+श्रवस्यते) इस जगत् में कीर्ति अन्नादिक चाहनेवाले शिष्टजनों का तू (भद्रम्+चाकनः) कल्याण किया करता है ॥४॥
भावार्थभाषाः - उस महान् देव की आज्ञा पर चलते हुए उसी की कीर्ति का गान सब कोई करें, क्योंकि सबको कल्याण वही दे रहा है ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! हे शविष्ठ=अतिशयबलवन् ! वयम्। वर्धना=यशसोर्वर्धकानि। ते=तव। ब्रह्माणि=स्तोत्राणि। कृणवाम=कुर्मः। अतोऽत्र आयाहि। येभिः स्तोत्रैः प्रसन्नस्त्वम्। इह श्रवस्यते=कीर्तिमिच्छते जनाय। भद्रं+चाकनः=कामयसे करोषि। भद्रा इत्यादि पूर्ववत् ॥४॥