वांछित मन्त्र चुनें

आ या॑हि कृ॒णवा॑म त॒ इन्द्र॒ ब्रह्मा॑णि॒ वर्ध॑ना । येभि॑: शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā | yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ ||

पद पाठ

आ । या॒हि॒ । कृ॒णवा॑म । ते॒ । इन्द्र॑ । ब्रह्मा॑णि । वर्ध॑ना । येभिः॑ । श॒वि॒ष्ठ॒ । चा॒कनः॑ । भ॒द्रम् । इ॒ह । श्र॒व॒स्य॒ते । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.४

ऋग्वेद » मण्डल:8» सूक्त:62» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:40» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

फिर भी परमात्मा की स्तुति कहते हैं।

पदार्थान्वयभाषाः - हे मनुष्यों ! (अस्मै) इस परमात्म-वाची इन्द्र के लिये (उपस्तुतिम्) उत्तमोत्तम स्तुति (प्रो+भरत) गान कीजिये, क्योंकि (यत्) जो इन्द्र भक्तजनों की प्रार्थना और स्तुति सुनकर (जुजोषति) अति प्रसन्न होता है। हे मनुष्यों ! (सोमिनः) सम्पूर्ण जगदुत्पादक (इन्द्रस्य) इन्द्रवाच्य ईश्वर का (माहिनम्) महत्त्वसूचक (वयः) सामर्थ्य (वर्धन्ति) सब विद्वान् बढ़ा रहे हैं अर्थात् दिखला रहे हैं, क्योंकि (इन्द्रस्य+रातयः) उस इन्द्र के दान (भद्राः) मङ्गलविधायक हैं ॥१॥
भावार्थभाषाः - ईश्वर मङ्गलमय है, उसके सब कार्य ही मङ्गलविधायक हैं। विद्वद्वर्ग भी उसकी परम महिमा को दिखला रहे हैं। अतः हे मनुष्यों ! उसकी आज्ञा में सदा निवास करो ॥१॥
टिप्पणी: भद्रा, इन्द्रस्य, रातयः इतने पदों की आवृत्ति सम्पूर्ण सूक्त में है।
बार पढ़ा गया

शिव शंकर शर्मा

पुनरपि परमात्मनः स्तुतिमारभते।

पदार्थान्वयभाषाः - हे मनुष्याः ! अस्मै=परमात्मवाचिने इन्द्राय। उपस्तुतिम्। प्रो भरत=प्रकर्षेण कुरुत। यद्=यश्चेन्द्रस्तां श्रुत्वा। जुजोषति=प्रसीदति। हे जन्तवः ! सोमिनः= सम्पूर्णजगदुत्पादकस्य इन्द्रस्य। माहिनं+वयः= महत्त्वप्रतिपादकं सामर्थ्यम्। अन्ये विद्वांसः। वर्धन्ति=वर्धयन्ति। यत इन्द्रस्य। रातयः=दानानि। भद्राः=मङ्गलमय्यः सन्ति ॥१॥