वांछित मन्त्र चुनें

अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वश॑: । स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥

अंग्रेज़ी लिप्यंतरण

aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ | sanema vājaṁ tava śiprinn avasā makṣū cid yanto adrivaḥ ||

पद पाठ

अप्रा॑मिऽसत्य । म॒घ॒ऽव॒न् । तथा॑ । इत् । अ॒स॒त् । इन्द्र॑ । क्रत्वा॑ । यथा॑ । वशः॑ । स॒नेम॑ । वाज॑म् । तव॑ । शि॒प्रि॒न् । अव॑सा । म॒क्षु । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ ॥ ८.६१.४

ऋग्वेद » मण्डल:8» सूक्त:61» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:36» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

इन्द्र नाम से परमात्मा की स्तुति कहते हैं।

पदार्थान्वयभाषाः - (अर्वाग्) हम लोगों के अभिमुख होकर (इन्द्रः) सर्वैश्वर्य्ययुक्त महेश ! (नः) हमारे (उभयम्+च) लौकिक और वैदिक यद्वा गद्यात्मक और पद्यात्मक दोनों प्रकार के (इदम्+वचः) इस प्रस्तूयमान वचन को (शृणवत्) सुने और (मघवा) परम धनवान् (शविष्ठः) परम बली परमेश्वर (सत्राच्या) सबके साथ पूजित होनेवाली व सबको आनन्द करनेवाली (धिया) हम लोगों की क्रिया और बुद्धि से प्रसन्न होकर (सोमपीतये) हमारे निखिल पदार्थों और प्रिय भोजनों की रक्षा के लिये (आगमत्) यहाँ उपस्थित हो ॥१॥
भावार्थभाषाः - वह परमदेव परम धनाढ्य परम बलिष्ठ और परमोदार है, उसी को अपनी वाणी, प्रार्थना और स्तुति सुनाकर प्रसन्न करें ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

परमात्मेन्द्रनाम्ना स्तूयते।

पदार्थान्वयभाषाः - अर्वाग्=अस्मदभिमुखं यथा तथा भूत्वा। इन्द्रः= सर्वैश्वर्य्ययुक्त ईशः। नः=अस्माकम्। उभयञ्च= उभयविधम्=वैदिकं लौकिकञ्च यद्वा गद्यात्मकं पद्यात्मकञ्च। इदं प्रस्तूयमानम्। वचः। शृणवत्=शृणोतु। तथा मघवा=सर्वधनयुक्तप्रदः। शविष्ठः=परमबली ईशः। सत्राच्या=सहाञ्चन्त्या। अस्माकम्। धिया=कर्मणा प्रसन्नः सन्। सोमपीतये=सोमानां पदार्थानां पीतये=रक्षणाय। आगमत्=आगच्छतु ॥१॥