वांछित मन्त्र चुनें

प्र॒भ॒ङ्गी शूरो॑ म॒घवा॑ तु॒वीम॑घ॒: सम्मि॑श्लो वि॒र्या॑य॒ कम् । उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतु॑: ॥

अंग्रेज़ी लिप्यंतरण

prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam | ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ ||

पद पाठ

प्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् । उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥ ८.६१.१८

ऋग्वेद » मण्डल:8» सूक्त:61» मन्त्र:18 | अष्टक:6» अध्याय:4» वर्ग:39» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:18


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्रः) वह परमात्मा (स्पट्) सबका मन जानता है (उत) और (वृत्रहा) सर्वविघ्ननिवारक है, (परस्पाः) शत्रुओं से बचानेवाला है और (नः+वरेण्यः) हमारा पूज्य स्वीकार्य और स्तुत्य है। (सः+नः+रक्षिषत्) वह हमारी रक्षा करे, (सः+चरमम्) अन्तिम पुत्र या पितामहादि की रक्षा करे, (सः+मध्यमम्) वह मध्यम की रक्षा करे, (सः+नः+पश्चात्) वह हमको पीछे से और (पुरः) आगे से (पातु) बचावे ॥१५॥
भावार्थभाषाः - हे ईश ! तू हमारी सब ओर से रक्षा कर, क्योंकि तू सब पापी और धर्मात्मा को जानता है ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - इन्द्रः। स्पट्=सर्वस्य ज्ञाताऽस्ति। स्पशतिर्ज्ञानकर्मा। उत=अपि च। वृत्रहास्ति। पुनः। परस्पाः=परेभ्यः शत्रुभ्यः पालयिता। पुनः। नः=अस्माकम्। वरेण्यः=पूज्यः। स नो रक्षिषत्=रक्षतु। स चरममन्तिमम्। स मध्यमञ्च रक्षतु। स नः पश्चात् पातु। पुरः=पुरस्ताच्च पातु ॥१५॥