वांछित मन्त्र चुनें

उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् । वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥

अंग्रेज़ी लिप्यंतरण

ugraṁ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam | vedā bhṛmaṁ cit sanitā rathītamo vājinaṁ yam id ū naśat ||

पद पाठ

उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत॑नासु । स॒स॒हिम् । ऋ॒णऽका॑तिम् । अदा॑भ्यम् । वेद॑ । भृ॒मम् । चि॒त् । सनि॑ता । र॒थिऽत॑मः । वा॒जिन॑म् । यम् । इत् । ऊँ॒ इति॑ । नश॑त् ॥ ८.६१.१२

ऋग्वेद » मण्डल:8» सूक्त:61» मन्त्र:12 | अष्टक:6» अध्याय:4» वर्ग:38» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! (शतक्रतो) हे अनन्त-२ कर्मा (प्राचामन्यो) हे अप्रतिहतक्रोध (अहंसन) हे अहं नाम जगदीश ! (अविप्रः+वा) अविप्र या (विप्रः+वा) विप्र (यद्) जब-२ (ते+वचः) तेरी स्तुति प्रार्थना और उपासना (अविधत्) करता है, तब-२ (त्वाया) तेरी कृपा से (सः) वह स्तुतिकर्त्ता (प्र+ममन्दत्) जगत् में सब सुख पाकर आनन्द करता है। धन्य तू है। तेरी ही स्तुति मैं भी करूँ ॥९॥
भावार्थभाषाः - अहंसन−“अहम्” यह नाम परमात्मा का इसलिये है कि वही एक मुख्य है, दूसरा उसके सदृश नहीं। उसकी स्तुति प्रार्थना ब्राह्मण से लेकर महा मूर्ख तक अपनी-२ भाषा द्वारा करे। जो मन, प्रेम और श्रद्धा से स्तुति करेगा, वह अवश्य सुखी होगा ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! हे शतक्रतो=अनन्तकर्मन् ! हे प्राचामन्यो=प्राचीनक्रोध-अप्रतिहतक्रोध ! हे अहंसन= अहंनामन् ! अविप्रो वा=स्तुतिकरणे अकुशलो वा यद्वा मूर्खो वा। विप्रो वा=मेधावी जनो वा। ते=तव। यद्=यदा-२। वचः=स्तुतिरूपं वचनम्। अविधत्=करोति। तदा-२ सः। त्वाया=तव साहाय्येन तवानुग्रहेण सर्वं प्राप्य। प्र=प्रकर्षेण। ममन्दत्=मोदते आनन्दति ॥९॥