वांछित मन्त्र चुनें

न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः । यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥

अंग्रेज़ी लिप्यंतरण

na pāpāso manāmahe nārāyāso na jaḻhavaḥ | yad in nv indraṁ vṛṣaṇaṁ sacā sute sakhāyaṁ kṛṇavāmahai ||

पद पाठ

न । पा॒पासः॑ । म॒ना॒म॒हे॒ । न । अरा॑यासः । न । जल्ह॑वः । यत् । इत् । नु । इन्द्र॑म् । वृष॑णम् । सचा॑ । सु॒ते । सखा॑यम् । कृ॒णवा॑महै ॥ ८.६१.११

ऋग्वेद » मण्डल:8» सूक्त:61» मन्त्र:11 | अष्टक:6» अध्याय:4» वर्ग:38» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

फिर भी दान की प्रार्थना करते हैं।

पदार्थान्वयभाषाः - हे इन्द्र ! (त्वम्) तू (दानाय) जगत् को दान देने के लिये (पुरु) अनेक (सहस्राणि) सहस्र (यूथा) पशुओं के झुण्ड (मंहसे) रखता है (च) पुनः (शतानि) अनन्त-अनन्त सहस्र पशुयूथ तू रखता है। हे मनुष्यों ! (विप्रवचसः) विशेषरूप से प्रार्थना करते हुए और उत्तमोत्तम वचनों को धारण करनेवाले हम उपासक (पुरन्दरम्) दुष्टों के नगरों को विदीर्ण करनेवाले परमात्मा का ही (आ+चकृम) आश्रय लेते हैं। (अवसे) रक्षा और सहायता के लिये (इन्द्रम्+गायन्तः) परमात्मा का ही गान करते हुए हम उसी का आश्रय लेते हैं ॥८॥
भावार्थभाषाः - हे मनुष्यों ! ईश्वर के निकट सहस्र-२ अनन्त-२ पदार्थ हैं। वह परम कृपालु है, अतः संसारिक द्रव्य के लिये भी उसी की सेवा करो। विद्वान् लोग उसी की पूजा करते हैं ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनरपि दानप्रार्थना।

पदार्थान्वयभाषाः - हे इन्द्र ! त्वम्। दानाय=जगते दातुम्। पुरु=पुरूणि। सहस्राणि। पशूनां यूथा=यूथानि। मंहसे=रक्षसि। च पुनः। न केवलं तव परिमितं दानमस्ति किन्तु शतानि=अनन्तानि यूथानि दानाय रक्षसि। हे मनुष्याः। विप्रवचसः=विशेषप्रार्थनावन्तो विविधप्रकृष्टवचनाश्च वयम्। अवसे=रक्षणाय अनुग्रहाय च। पुरन्दरं=दुष्टानां पुरोविदारकमीशमेव। आचकृम=आश्रयामः। तमेवेन्द्रं गायन्तस्तमेवाश्रयामः ॥८॥