वांछित मन्त्र चुनें

यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ । ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥

अंग्रेज़ी लिप्यंतरण

yathā cid vṛddham atasam agne saṁjūrvasi kṣami | evā daha mitramaho yo asmadhrug durmanmā kaś ca venati ||

पद पाठ

यथा॑ । चि॒त् । ऋ॒द्धम् । अ॒त॒सम् । अग्ने॑ । स॒म्ऽजूर्व॑सि । क्षमि॑ । ए॒व । द॒ह॒ । मि॒त्र॒ऽम॒हः॒ । यः । अ॒स्म॒ऽध्रुक् । दुः॒ऽमन्मा॑ । कः । च॒ । वेन॑ति ॥ ८.६०.७

ऋग्वेद » मण्डल:8» सूक्त:60» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:33» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यविष्ठ्य) हे युवतम हे मिश्रणामिश्रणकारी (अजस्र) हे नित्य ! हे शाश्वत ! हे सदा स्थायी एकरसदेव ! (अद्रोघम्+मा) द्रोह, हिंसा, कुटिलता आदि दुर्गुणों से रहित मेरे निकट (वीतये) भोजनार्थ सत्कारग्रहणार्थ (उशतः) साहाय्यों के अभिलाषी (देवान्) सत्पुरुषों को (आवह) भेजिये और तदर्थ (वसो) हे धनदाता हे वासदाता ईश ! (सुधिता) उत्तमोत्तम (प्रयांसि) अन्नों को (अभि+गहि) दीजिये तथा (धीतिभिः) हमारे कर्मों से (हितः) प्रसन्न और हितकारी हो (मन्दस्व) हमको आनन्दित करें ॥४॥
भावार्थभाषाः - कभी किसी की द्रोह चिन्ता न करे और सदा सत्पुरुषों को अपने गृह पर बुलाकर सत्कार करे और प्रयत्नपूर्वक अन्नोपार्जन कर दरिद्रोपकार किया करे ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे यविष्ठ्य=हे युवतम=हे अतिशयेन मिश्रणामिश्रणकारिन् ! हे अजस्र=हे नित्य=सदैकरस शाश्वत ! त्वम्। अद्रोघम्=अद्रोग्धारमहिंसकम्। मा=मां प्रति। वीतये=भक्षणाय=आतिथ्यग्रहणाय। उशतः=साहाय्यं कामयमानान्। देवान्=सत्पुरुषान्। आवह=प्रापय। हे वसो ! हे धनस्वरूप, हे वासक ! तदर्थम्। सुधिता=सुनिहितानि। प्रयांसि=अन्नानि। अभिगहि= प्रदेहि। पुनः। अस्माकं धीतिभिः=कर्मभिः मतिभिश्च। हितो भूत्वा मन्दस्व=मन्दयस्व=आनन्दय ॥४॥