वांछित मन्त्र चुनें

इन्द्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभि॑: । आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभि॑: ॥

अंग्रेज़ी लिप्यंतरण

indra nedīya ed ihi mitamedhābhir ūtibhiḥ | ā śaṁtama śaṁtamābhir abhiṣṭibhir ā svāpe svāpibhiḥ ||

पद पाठ

इन्द्र॑ । नेदी॑यः । आ । इत् । इ॒हि॒ । मि॒तऽमे॑धाभिः । ऊ॒तिऽभिः॑ । आ । श॒म्ऽत॒म॒ । शम्ऽत॑माभिः । अ॒भिष्टि॑ऽभिः । आ । सु॒ऽआ॒पे॒ । स्वा॒पिऽभिः॑ ॥ ८.५३.५

ऋग्वेद » मण्डल:8» सूक्त:53» मन्त्र:5 | अष्टक:6» अध्याय:4» वर्ग:23» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:5