वांछित मन्त्र चुनें

यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वण॒: शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ । अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव॑म् ॥

अंग्रेज़ी लिप्यंतरण

yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe | asmākaṁ gira uta suṣṭutiṁ vaso kaṇvavac chṛṇudhī havam ||

पद पाठ

यस्मै॑ । त्वम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शिक्षो॒ इति॑ । शिक्ष॑सि । दा॒शुषे॑ । अ॒स्माक॑म् । गिरः॑ । उ॒त । सु॒स्तु॒तिम् । व॒सो॒ इति॑ । क॒ण्व॒ऽवत् । शृ॒णु॒धि॒ । हव॑म् ॥ ८.५२.८

ऋग्वेद » मण्डल:8» सूक्त:52» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:21» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:8