वांछित मन्त्र चुनें

पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् । स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृक॑: ॥

अंग्रेज़ी लिप्यंतरण

pārṣadvāṇaḥ praskaṇvaṁ sam asādayac chayānaṁ jivrim uddhitam | sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ ||

पद पाठ

पा॒र्ष॒द्वा॒णः । प्रस्क॑ण्वम् । सम् । अ॒सा॒द॒य॒त् । शया॑नम् । जिव्रि॑म् । उद्धि॑तम् । स॒हस्रा॑णि । अ॒सि॒सा॒स॒त् । गवा॑म् । ऋषिः॑ । त्वाऽऊ॑तः । दस्य॑वे । वृकः॑ ॥ ८.५१.२

ऋग्वेद » मण्डल:8» सूक्त:51» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:18» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2