वांछित मन्त्र चुनें

ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः । यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥

अंग्रेज़ी लिप्यंतरण

etāvatas te vaso vidyāma śūra navyasaḥ | yathā prāva etaśaṁ kṛtvye dhane yathā vaśaṁ daśavraje ||

पद पाठ

ए॒ताव॑तः । ते॒ । व॒सो॒ इति॑ । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः । यथा॑ । प्र । आवः॑ । एत॑शम् । कृत्व्ये॑ । धने॑ । यथा॑ । वश॑म् । दश॑ऽव्रजे ॥ ८.५०.९

ऋग्वेद » मण्डल:8» सूक्त:50» मन्त्र:9 | अष्टक:6» अध्याय:4» वर्ग:17» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:9