वांछित मन्त्र चुनें

एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिन॑: । अच्छा॑ स्वध्व॒रं जन॑म् ॥

अंग्रेज़ी लिप्यंतरण

eha vām pruṣitapsavo vayo vahantu parṇinaḥ | acchā svadhvaraṁ janam ||

पद पाठ

आ । इ॒ह । वा॒म् । प्रु॒षि॒तऽप्स॑वः । वयः॑ । व॒ह॒न्तु॒ । प॒र्णिनः॑ । अच्छ॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् ॥ ८.५.३३

ऋग्वेद » मण्डल:8» सूक्त:5» मन्त्र:33 | अष्टक:5» अध्याय:8» वर्ग:7» मन्त्र:3 | मण्डल:8» अनुवाक:1» मन्त्र:33


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - हे राजन् तथा कर्मचारिगण ! (प्रुषितप्सवः) अच्छे रूपवाले (पर्णिनः) पक्षी जैसे शीघ्रगामी वा आकाश में भी गमनकारी (वयः) घोड़े (वाम्) आप दोनों को (इह) यहाँ (स्वध्वरम्) हिंसारहित शोभनकर्मकारी (जनम्) जन के (अच्छ) सम्मुख (आ+वहन्तु) ले आवें ॥३३॥
भावार्थभाषाः - प्रजाओं में विचरण करता हुआ राजा महादरिद्र प्रजा से भी निरामय आदि कुशल की जिज्ञासा करे ॥३३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (प्रुषितप्सवः) स्निग्ध वर्णवाले (पर्णिनः) पक्षी के समान गतिवाले (वयः) अश्व (स्वध्वरम्, जनम्, अच्छ) शोभन हिंसारहित यज्ञवाले मनुष्य के अभिमुख (इह) यहाँ (वाम्) आपको (आवहन्तु) लावें ॥३३॥
भावार्थभाषाः - हे तेजस्वी वर्णवाले, ज्ञानयोगिन् तथा कर्मयोगिन् ! आप कृपा करके शीघ्रगामी अश्वों द्वारा हमारे हिंसारहित यज्ञ को शीघ्र ही प्राप्त हों और हमारी इस याचना को स्वीकार करें ॥३३॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - हे अश्विनौ ! प्रुषितप्सवः=स्निग्धरूपाः। प्रुषिः स्नेहनकर्मा। पर्णिनः=शीघ्रगामिनः। यद्वा। पर्णिनः पक्षिण इव शीघ्रगामिनः। अत्र लुप्तोपमा। वयः=गन्तारोऽश्वाः। वाम्=युवाम्। इह=प्रजासमीपे शुभकर्मणि वा। स्वध्वरम्=हिंसारहितशोभनकर्मकारिणं जनं प्रति। आवहन्तु=आनयन्तु ॥३३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (प्रुषितप्सवः) स्निग्धरूपाः (पर्णिनः) उत्पतनशीलाः (वयः) अश्वाः (स्वध्वरम्, जनम्, अच्छ) शोभनयज्ञवन्तं जनमभि (इह) अत्र (वां) युवाम् (आवहन्तु) आगमयन्तु ॥३३॥