वांछित मन्त्र चुनें

आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना । पुरु॑श्चन्द्रा॒ नास॑त्या ॥

अंग्रेज़ी लिप्यंतरण

ā no dyumnair ā śravobhir ā rāyā yātam aśvinā | puruścandrā nāsatyā ||

पद पाठ

आ । नः॒ । द्यु॒मैः । आ । श्रवः॑ऽभिः । आ । रा॒या । या॒त॒म् । अ॒श्वि॒ना॒ । पुरु॑ऽचन्द्रा । नास॑त्या ॥ ८.५.३२

ऋग्वेद » मण्डल:8» सूक्त:5» मन्त्र:32 | अष्टक:5» अध्याय:8» वर्ग:7» मन्त्र:2 | मण्डल:8» अनुवाक:1» मन्त्र:32


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - (पुरुश्चन्द्रा) हे बहुसुवर्ण हे बहुतों के आह्लादक ! (नासत्या) हे असत्यरहित सत्यस्वभाव (अश्विना) राजन् तथा मन्त्रिमण्डल ! आप दोनों (द्युम्नैः) विज्ञानों के साथ (नः) हमारे निकट (आयातम्) आवें (श्रवोभिः) यशों के साथ (आ) आवें (राया) गवादि धन के साथ (आ) आवें ॥३२॥
भावार्थभाषाः - देश में सर्वविध धनों को पैदा करवाने की चेष्टा राजा करे ॥३२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पुरुश्चन्द्रा, नासत्या) हे अत्यन्त आह्लादक सत्यभाषिन् (अश्विना) व्यापक ! (नः) हमारे समीप आप (द्युम्नैः) दिव्य विद्याओं सहित (आ) आवें तथा (श्रवोभिः) श्रवणीय यशसहित (आ) आवें (राया) विविध धनों सहित (आयातम्) आइये ॥३२॥
भावार्थभाषाः - हे आह्लादक तथा सत्यभाषणशील ! आप दिव्य ज्ञानवाले, यशस्वी तथा विविध धनों के स्वामी हैं। आप कृपा करके अपने उक्त सम्पूर्ण ऐश्वर्य्यों सहित आवें और हमारे यज्ञ को सुशोभित करें ॥३२॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - हे पुरुश्चन्द्रा=पुरुश्चन्द्रौ। चन्द्र इति सुवर्णनाम। पुरवो बहवश्चन्द्रा ययोस्तौ बहुकनकौ। यद्वा। पुरूणां बहूनां चन्द्रावाह्लादकौ। हे नासत्या=नासत्यौ=असत्यरहितौ। हे अश्विना=अश्विनौ=राजानौ। युवाम्। द्युम्नैर्द्योतमानैर्विज्ञानैः। नोऽस्मानायातम्। श्रवोभिर्यशोभिः। आयातम्। राया=पश्वादिधनेन सह। आयातम् ॥३२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पुरुश्चन्द्रा, नासत्या) हे अत्यन्ताह्लादकौ सत्यभाषिणौ (अश्विना) व्यापकौ ! (नः) अस्मान् (द्युम्नैः) द्योतमानविद्याभिः (आ) आगच्छतम् (श्रवोभिः) यशोभिश्च (आ) आगच्छतम् (राया) धनेन च (आयातम्) आगच्छतम् ॥३२॥