वांछित मन्त्र चुनें

अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः । यु॒वाभ्यां॑ भूत्वश्विना ॥

अंग्रेज़ी लिप्यंतरण

asmākam adya vām ayaṁ stomo vāhiṣṭho antamaḥ | yuvābhyām bhūtv aśvinā ||

पद पाठ

अस्माक॑म् । अ॒द्य । वा॒म् । अ॒यम् । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः । यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥ ८.५.१८

ऋग्वेद » मण्डल:8» सूक्त:5» मन्त्र:18 | अष्टक:5» अध्याय:8» वर्ग:4» मन्त्र:3 | मण्डल:8» अनुवाक:1» मन्त्र:18


बार पढ़ा गया

शिव शंकर शर्मा

राजवर्ग को अपनी-२ प्रार्थना सुनावे, यह इससे दिखलाते हैं।

पदार्थान्वयभाषाः - (अश्विना) हे अश्वादिबलयुक्त राजा तथा सभाध्यक्ष ! (अद्य) आज (अयम्) यह (अस्माकम्+स्तोमः) हम लोगों की स्तुति प्रार्थना (वाम्) आप दोनों को (वाहिष्ठः) अतिशय प्रसन्न करनेवाली (युवाभ्याम्) और आपके (अन्तमः+भूतु) अतिशय समीपवर्ती हो ॥१८॥
भावार्थभाषाः - सत्य और हृदयग्राही स्तुति प्रार्थना राजवर्ग को सुनावें ॥१८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) हे ओजस्विन् ! (अद्य) आज (अस्माकं) हमारा (अयं, वां, स्तोमः) यह आपके लिये किया गया स्तोत्र (युवाभ्यां) आपको (वाहिष्ठः) अवश्य प्राप्त करानेवाला और (अन्तमः) समीप में होनेवाला (भूतु) हो ॥१८॥
भावार्थभाषाः - हे ज्ञानयोगिन् तथा कर्मयोगिन् ! आज हम लोग जिस स्तोत्र द्वारा आपकी स्तुति करते हैं, वह हमारे लिये सफलीभूत हो अर्थात् हम लोग आपके शुभाचरणों का अनुकरण करके पराक्रमी, उद्योगी तथा विद्वान् होकर आपके समीपवर्ती हों ॥१८॥
बार पढ़ा गया

शिव शंकर शर्मा

राजवर्गं स्वस्वप्रार्थनां श्रावयेदिति दर्शयति।

पदार्थान्वयभाषाः - हे अश्विना=अश्विनौ राजानौ। अद्यास्मिन् दिवसे। अयमस्माकं स्तोमः=प्रार्थना। वाम्=युवयोः। वाहिष्ठः=वाहयितृतमः प्रसादयितृतमः सन्। युवाभ्यां युवयोरन्तमोऽन्तिकतमोऽतिशयसमीपवर्ती। भूतु=भवतु ॥१८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना) हे ओजस्विनौ ! (अद्य) इदानीं (अस्माकं) अस्मदीयं (अयं) एषः (वां, स्तोमः) युवयोः स्तोत्रं (युवाभ्यां) त्वदर्थं (वाहिष्ठः) अतिशयेन प्रापकं (अन्तमः) अन्तिकतमं च (भूतु) भवतु ॥१८॥