वांछित मन्त्र चुनें

अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्व॒: स्वादि॑ष्ठमीं पिब । आ यथा॑ मन्दसा॒नः कि॒रासि॑ न॒: प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥

अंग्रेज़ी लिप्यंतरण

anehasam prataraṇaṁ vivakṣaṇam madhvaḥ svādiṣṭham īm piba | ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat ||

पद पाठ

अ॒ने॒हस॑म् । प्र॒ऽतर॑णम् । वि॒वक्ष॑णम् । मध्वः॑ । स्वादि॑ष्ठम् । ई॒म् । पि॒ब॒ । आ । यथा॑ । म॒न्द॒सा॒नः । कि॒रासि॑ । नः॒ । प्र । क्षु॒द्राऽइ॑व । त्मना॑ । धृ॒षत् ॥ ८.४९.४

ऋग्वेद » मण्डल:8» सूक्त:49» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:14» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4