वांछित मन्त्र चुनें

सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि । अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥

अंग्रेज़ी लिप्यंतरण

soma rājan mṛḻayā naḥ svasti tava smasi vratyās tasya viddhi | alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ ||

पद पाठ

सोम॑ । रा॒ज॒न् । मृ॒ळय॑ । नः॒ । स्व॒स्ति । तव॑ । स्म॒सि॒ । व्र॒त्याः॑ । तस्य॑ । वि॒द्धि॒ । अल॑र्ति । दक्षः॑ । उ॒त । म॒न्युः । इ॒न्दो॒ इति॑ । मा । नः॒ । अ॒र्यः । अ॒नु॒ऽका॒मम् । परा॑ । दाः॒ ॥ ८.४८.८

ऋग्वेद » मण्डल:8» सूक्त:48» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:12» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

फिर सोम का निरूपण करते हैं।

पदार्थान्वयभाषाः - (इमे+पीताः) ये सोमरस पीत होने पर हमारे (यशसः) यशस्कर और (उरुष्यवः) रक्षक होवें और (पर्वसु) मेरे शरीर के प्रत्येक पर्व में प्रविष्ट हों, (मा) मुझको (समनाह) प्रत्येक वीरकार्य्य में संनद्ध करें। (न) जैसे (रथम्) रथ को (गावः) बलीवर्द सब काम में तैयार रखते हैं। (ते) वे सोम (विस्रसः+चरित्रात्) शिथिल ढीले चरित्र से (मा+रक्षन्तु) मुझको बचावें (उत) और (इन्दवः) आह्लादकर वे सोम (स्रामाद्) व्याधियों से (मा) मुझको (यवयन्तु) पृथक् करें ॥५॥
भावार्थभाषाः - हम मनुष्य ऐसे अन्न खाएँ, जिनसे शरीर की रक्षा, फुर्ती और वीरता प्राप्त होवे। उत्तेजक मद्यादि न पीवें, जिससे शुभ चरित्र भ्रष्ट हो और व्याधियाँ बढ़ें। अन्नों के खान-पान से ही विविध रोग होते हैं, अतः विधिपूर्वक अन्नसेवन करें। इसी कारण इस सूक्त में अन्न का ऐसा वर्णन आया है ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनः सोमस्य निरूपणम्।

पदार्थान्वयभाषाः - इमे। पीताः=सोमाः। यशसः=यशस्कराः। उरुष्यवः= रक्षकाश्च भवन्तु। पुनः। पर्वसु=पर्वणि पर्वणि। समनाह=संनह्यन्तु। अत्र दृष्टान्तः। रथं न गावः। यथा गावः=वृषभः। रथं संनह्यन्ति। ते सोमाः। विस्रसः=विस्रस्तात्=शिथिलात् चरित्रात्। मा=मा रक्षन्तु। उत अपि च। इन्दवः=सोमाः। स्रामाद्=व्याधेः। मा=माम्। आवयन्तु=पृथक् कुर्वन्तु ॥५॥